A 981-9 Parāmayūkhāstava
Manuscript culture infobox
Filmed in: A 981/9
Title: Parāmayūkh[ā]stava
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 981/9
Title Parāmayūkhāstava
Remarks ascribed to the Rudrayāmala
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali loose paper
State complete
Size 28.7 x 6.9 cm
Folios 3
Lines per Folio 6
Foliation figures in the middle of the left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/291
Manuscript Features
Excerpts
Beginning
❖ oṃ nre (!) parāyai ||
bindau tridhāmasadanae paraśaṃbhuśakter
udyānapīṭhavaragāṃ saturīyakhaṃṇḍaṃ ||
śrīpādukāṃ sthitilayodbhavakāraṇāyāḥ
saṃpūjayāmi paramāmṛtasārabhūtāṃ || 1 ||
vidyutkoṭipra[[kā]]śāṃ vaśagatapavanonnītadantāgrasūkṣmāṃ
raktāṃ bhitvā (!) triliṃgāt paramaśivasudhāpāśacaitanyamudrāṃ |
nidyānandasvarūpāmṛtarasavirasaiḥ plāvayantīṃ trilokiṃ
cidgamyā ṣoḍaśārṇṇākṣarama[[ya]]vapuṣāṃ ṣoḍaśīṃ tāṃ bhajāmi || 2 || (fol. 1r1–4)
End
lakṣmi śaktisvarūpāṃ smaramayavapūṣāṃ vāgvibhūtipradātrīṃ
śaktīṃ vai vedayoniṃ tribhuvanajananīṃ viṣṇumāyāsvabhāvā |
vākkāmāṃ śaktirūpāṃ bhagavati saparāṃ yonitatvatvavācyāṃ (!)
kāmākhyāṃ tvāṃ pareśīṃ praṇamata śirasā bodhijā sevyapādāṃ || 12 ||
vande nimādicaturaśragatā (!) maheśī
kāmeśvarī prabhṛti paṃcadaśī ca nityāṃ |
śrīcakramaṇḍalagatāṃ bahuśaktiyuktāṃ
śrīnāthapādakamalāni vimuktiheto || 13 ||
stotraṃ ye ye paṭhanti tribhuvanajananīṃ pūjayitvātmaśaktyā
te te lakṣmīṃ kavisvaṃ surapuravanitā kṣobhanaṃ prāpnuvanti |
tatvajñānaṃ vivāde jayam ativibhavaṃ dīrghajīvī tvam ambā
dhyānād ānandasiṃdhu kulakamalapadaṃ kāmarājaprasādāt || 14 || (fol. 2v3–3r2)
Colophon
iti śrīrudrajāmale (!) parāmayūṣāstavaḥ || || (fol. 3r3)
Microfilm Details
Reel No. A 981/9
Date of Filming 04-03-1985
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 30-10-2007
Bibliography