A 981-9 Parāmayūkhāstava

Template:NR

Manuscript culture infobox

Filmed in: A 981/9
Title: Parāmayūkh[ā]stava
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 981/9

Title Parāmayūkhāstava

Remarks ascribed to the Rudrayāmala

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali loose paper

State complete

Size 28.7 x 6.9 cm

Folios 3

Lines per Folio 6

Foliation figures in the middle of the left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/291

Manuscript Features

Excerpts

Beginning

❖ oṃ nre (!) parāyai ||

bindau tridhāmasadanae paraśaṃbhuśakter
udyānapīṭhavaragāṃ saturīyakhaṃṇḍaṃ ||
śrīpādukāṃ sthitilayodbhavakāraṇāyāḥ
saṃpūjayāmi paramāmṛtasārabhūtāṃ || 1 ||

vidyutkoṭipra[[kā]]śāṃ vaśagatapavanonnītadantāgrasūkṣmāṃ
raktāṃ bhitvā (!) triliṃgāt paramaśivasudhāpāśacaitanyamudrāṃ |
nidyānandasvarūpāmṛtarasavirasaiḥ plāvayantīṃ trilokiṃ
cidgamyā ṣoḍaśārṇṇākṣarama[[ya]]vapuṣāṃ ṣoḍaśīṃ tāṃ bhajāmi || 2 || (fol. 1r1–4)

End

lakṣmi śaktisvarūpāṃ smaramayavapūṣāṃ vāgvibhūtipradātrīṃ
śaktīṃ vai vedayoniṃ tribhuvanajananīṃ viṣṇumāyāsvabhāvā |
vākkāmāṃ śaktirūpāṃ bhagavati saparāṃ yonitatvatvavācyāṃ (!)
kāmākhyāṃ tvāṃ pareśīṃ praṇamata śirasā bodhijā sevyapādāṃ || 12 ||

vande nimādicaturaśragatā (!) maheśī
kāmeśvarī prabhṛti paṃcadaśī ca nityāṃ |
śrīcakramaṇḍalagatāṃ bahuśaktiyuktāṃ
śrīnāthapādakamalāni vimuktiheto || 13 ||

stotraṃ ye ye paṭhanti tribhuvanajananīṃ pūjayitvātmaśaktyā
te te lakṣmīṃ kavisvaṃ surapuravanitā kṣobhanaṃ prāpnuvanti |
tatvajñānaṃ vivāde jayam ativibhavaṃ dīrghajīvī tvam ambā
dhyānād ānandasiṃdhu kulakamalapadaṃ kāmarājaprasādāt || 14 || (fol. 2v3–3r2)

Colophon

iti śrīrudrajāmale (!) parāmayūṣāstavaḥ || || (fol. 3r3)

Microfilm Details

Reel No. A 981/9

Date of Filming 04-03-1985

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 30-10-2007

Bibliography